श्री विष्णु सुक्तम - 2

श्री विष्णु सुक्तम - 2

|| श्री विष्णु सूक्तम् - 2||


युञ्जते मन उत युञ्जते धियो विप्राछिप्रस्य बृहतोविपश्चितो-
विहोत्रादधेवयुनाविदेक इन्महीदेवस्य सवितुः परिष्टुतिः स्वाहा ॥ १॥

इदं विष्णुर्विचक्रमे त्रेधा निदधे पदं समूढमस्य पाँंसुरे स्वाहा ॥ २॥

इरावती धेनुमती हि भूतँं सूयबसिनीम सरसस्तोत्रसारसङ्ग्रहः नवेदशस्या ।
व्यस्कब्म्नारोदसी विष्णवे ते दाधर्थपृथिवीमभितो मयूखैः स्वाहा ॥ ३॥

वेदश्रुतौ देवेष्वाघोषतम्प्राचीप्रेतमध्वरं कल्पयन्ती
ऊर्ध्वं यज्ञन्नयतम्माजिह्वरतमस्वङ्गोष्टमावदतन्देवी
दुर्ये त्रायुर्म्मा निर्वादिष्टम्प्रजाम्मा निर्वादिष्टमत्ररमेथाम्वर्ष्मन्पृथिव्याः ॥ ४॥

विष्णोर्न्नुकं वीर्य्याणि प्रवोचं यः पार्थिवानि विममे रजाँसि यो
अरकभायदुत्तरँ सधस्थं इविचक्रमाणस्स्रेधोरुगायो विष्णवे त्वा ॥ ५॥

दिवोवा विष्णऽ उत वापृथिव्यामहोवा विष्ण उरोरन्तरिक्षात
उभाहिहस्तावसुना पृणस्वा प्रयच्छदक्षिणादोतसव्या विष्णवेत्वा ॥ ६॥

प्रतद्विष्णुः स्तवते वीर्य्येण मृगोनभीमः कुचरोगिरिष्टाः
यस्योरुषु त्रिषु विक्रम्णेष्वधिक्षियन्ति भुवनानि विश्वा ॥ ७॥

विष्णोरराटमसि विष्णोः श्नप्त्रेस्थो विष्णोः स्यूरसि विष्णोऽर्धुवोसि
वैष्णवमसि विष्णवे त्वा ॥ ८॥

देवस्य त्वा सवितुः प्रसवेश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां
आददेनार्यसीदमहँ रक्षसाङ्ग्रीवा अपिकृन्तामि बृहन्नसि
बृहद्रवा बृहतीमीन्ध्रय वाचं वद ॥ ९॥

विष्णोः कर्म्याणि पश्यत यतो व्रतानि पश्यसे इन्द्रस्य युज्यस्सखा ॥ १०॥

तद्विष्णोः परमं पदँ सदा पश्यन्ति सूरयः दिवीवन्वक्षुराततम् ॥ ११॥

इति श्रीविष्णुसूक्तं २ समाप्तम् ॥