श्री विष्णु सुक्तम

श्री विष्णु सुक्तम

|| श्री विष्णु सूक्तम् ||


ॐ विष्णोर्नुकं वीर्याणि प्रवोचं यः पार्थिवानि
विममे रजाꣳसि यो अस्कभायदुत्तरꣳ सधस्थं
विचक्रमाणस्त्रेधोरुगायो विष्णोरराटमसि विष्णोः
पृष्ठमसि विष्णोः श्नप्त्रेस्थो विष्णोस्स्यूरसि
विष्णोर्ध्रुवमसि वैष्णवमसि विष्णवे त्वा॥

तदस्य प्रियमभिपाथो अश्याम्। नरो यत्र देवयवो मदन्ति।
उरुक्रमस्य स हि बन्धुरित्था। विष्णोः पदे परमे मध्व उत्थ्सः।
प्रतद्विष्णुस्स्तवते वीर्याय। मृगो न भीमः कुचरो गिरिष्ठाः।
यस्योरुषु त्रिषु विक्रमणेषु। अधिक्षियन्ति भुवनानि विश्वा।
परो मात्रया तनुवा वृधान। न ते महित्वमन्वश्नुवन्ति॥

उभे ते विद्म रजसि पृथिव्या विष्णो देवत्वम्।
परमस्य विथ्से। विचक्रमे पृथिवीमेष एताम्।
क्षेत्राय विष्णुर्मनुषे दशस्यन्। ध्रुवासो अस्य कीरयो जनासः।
उरुक्षितिꣳ सुजनिमाचकार । त्रिर्देवः पृथिवीमेष एताम् ।
विचक्रमे शतर्चसं महित्वा। प्रविष्णुरस्तु तवसस्तवीयान् ।
त्वेषꣳह्यस्य स्थविरस्य नाम॥

अतो देवा अवन्तुनो यतो विष्णुर्विचक्रमे। पृथिव्यास्सप्त धामभिः।
इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम्। समूढमस्य पाꣳसुरे।
त्रिणि पदा विचक्रमे विष्णुर्गोपा अदाभ्यः। ततो धर्माणि धारयन्।
विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे। इन्द्रस्य युज्यस्सका॥

तद्विष्णोः परमं पदꣳ सदा पश्यन्ति सूरयः। दिवीव चक्षुराततम्।
तद्विप्रासो विपन्यवो जागृवाꣳ सस्समिन्धते। विष्णोर्यत्परमं पदम्।
पर्याप्त्या अनन्तरायाय सर्वस्तोमोऽति रात्र उत्तम महर्भवति
सर्वस्याप्त्यै सर्वस्य जित्यै सर्वमेव तेनाप्नोति सर्वं जयति॥

ॐ शांतिः शांतिः शान्तिः